Monday 3 August 2020

Chapter 1. Rasa Vimana Taste-based factors for the measurement of diseases and drugs Part 3

            Chapter 1.
        Rasa Vimana

Taste-based factors for the measurement of diseases and drugs

Part 3


Three substances 
contra-indicated for 
long term consumption 
and their effects on body


अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकमन्येभ्यो द्रव्येभ्यः; 
तद्यथा- पिप्पली, क्षारः, लवणमिति||१५||

Now there are three substances whose excessive use is strictly prohibited in comparison to other ones - long pepper, alkali and salt. [15]


Effect of long term consumption of
long pepper / pippali

पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्योनात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो
Long peppers are
कटुका / pungent
but मधुरविपाका sweet in vipaka,
गुरु / heavy,
नात्यर्थं स्निग्ध / not too unctuous,
उष्ण / hot and
प्रक्लेदि / moistening. 

भेषजाभिमताश्चताः सद्यः; शुभाशुभकारिण्यो भवन्ति; आपातभद्राः, 
They are considered to be among the most effective of drugs and exhibit their good or bad effect fairly quickly.

प्रयोगसमसाद्गुण्यात्; दोषसञ्चयानुबन्धाः;-
If used properly and sparingly, they are beneficial but still lead to consequent accumulation of doshas. 

सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति, 
औष्ण्यात् पित्तं, 
न च वातप्रशमनायोपकल्पन्तेऽल्पस्नेहोष्णभावात्; योगवाहिन्यस्तु खलु भवन्ति; 
If used regularly, however, 

they aggravate kapha due to their  गुरु heaviness and प्रक्लेदि moistening properties, 

pitta due to their औष्ण्यात् hotness 

while they are unable to pacify vata because of अल्पस्नेह little unctuousness and औष्ण्यात् hotness.


तस्मात् पिप्पलीर्नात्युपयुञ्जीत||१६| 
Hence one should not use long peppers excessively. [16]


Effect of long term consumption of alkali / kshara

क्षारः पुनरौष्ण्यतैक्ष्णयलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति,
Alkali, endowed with
ushna /hotness,
तैक्ष्णय / sharpness and
लाघव / lightness
क्लेदयत्यादौat first acts like a liquid,
पश्चाद्विशोषयतिbut dries up subsequently. 

स पचनदहनभेदनार्थमुपयुज्यते;
It is used for digestion/ पचन,
burning / दहन, and
भेदना / tearing

सोऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः सम्पद्यते|
but if used excessively, केशाक्षिहृदयपुंस्त्वोपघातकरः damages hair, eyes, heart and virility. 

ये ह्येनं ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति, तद्यथा- प्राच्याश्चीनाश्च; 
The people of ग्राम villages, नगर cities, निगम communes and जनपदाःdistricts who use it continuously suffer from आन्ध्य blindness, षाण्ढ्य impotency, खालित्य baldness and पालित्य grey hair, and हृदयापकर्तिन constricting pain in the cardiac region, such as the inhabitants of the eastern region and China. 

तस्मात् क्षारं नात्युपयुञ्जीत||१७||
Hence one should not use alkali excessively. [17]

Effect of long term consumption of salt / lavana

लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम्, 
अनतिगुरु, अनतिस्निग्धम्, उपक्लेदि, विस्रंसनसमर्थम्, अन्नद्रव्यरुचिकरम्, आपातभद्रं प्रयोगसमसाद्गुण्यात्, दोषसञ्चयानुबन्धं, तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते| 




तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्या-भिनिर्वृत्तिकरं शरीरस्य भवति| 


Its excessive usage causes ग्लानि malaise, शैथिल्य laxity and दौर्बल्या debility in the body. 


ये ह्येनद्ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश्च भवन्ति|


The people of ग्राम villages, नगर cities, निगम communes and जनपदाः districts who use it continuously are ग्लास्नवः exceedingly depressed, शिथिलमांसशोणिता have loose muscles and blood and अपरिक्लेशसहाश्च low tolerance for pain.



तद्यथा- बाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः; 

ते हि पयसाऽपि सह लवणमश्नन्ति| 


Such inhabitants as those of Bahlika, Saurashtra, Sindhu and Sauveera (countries / regions in ancient times) even take salt with milk. 

येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति, लवणोपहतत्वात्|


Moreover, such regions of the world have barren, saline soil and plants – ओषधि herbs, वीरुद् shrubs, वनस्पति trees and वानस्पत्या big trees – that do not grow or are stunted because of damage by salt. 


तस्माल्लवणं नात्युपयुञ्जीत| 

Hence one should not use salt too much. 

ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति||१८||
Even the persons who tend to use excessive salt fall victims to 
untimely खालित्य baldness, 
पालित्यानि graying of hair and 
वलयश्चाकालेwrinkles. [18]




तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः| 
Hence it is beneficial for them to wean themselves away gradually from the habit of using these substances. 


सात्म्यमपि हि क्रमेणोपनिवर्त्यमानमदोषमल्पदोषं वा भवति||१९||
The habituated things, if given up gradually, cause no or little harm. [19]